A 840-9 Svarṇākarṣaṇastavarāja
Manuscript culture infobox
Filmed in: A 840/9
Title: Svarṇākarṣaṇastavarāja
Dimensions: 21.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:
Reel No. A 840/9
Inventory No. 73701
Title Svarṇākarṣaṇastavarāja
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.5 x 9.5 cm
Binding Hole(s)
Folios 4
Lines per Folio 8
Foliation figures in both margins on the verso, in the left hand margin under the abbreviation svarṇā and in the right hand margin under stava
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1160
Manuscript Features
On the front cover-leaf is written: || atha śrīsvarnākarṣaṇastavarājaḥ ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
atha svarṇa(!)karṣaṇabhairavakavacaoc(!)yate ||
oṁ asya śrīsvarṇākarṣaṇabhairavastotramaṃtrasya brahma ṛṣis triṣṭupchandaḥ śrīsvarṇākarṣaṇabhairavo harihara bhrahmātmako devatā hāṁ bījaṃ svāhā śaktir mama dāridryanāśanārthe svarṇākarṣaṇabhirava prītyarthe jape viniyogaḥ || mūlena karaśuddhiṃ kṛtvā || oṁ aṃguṣṭḥābhyāṃ namaḥ || oṁ aiṁ tarjanībhyāṃ namaḥ || oṁ klāṁ hrāṁ madhyamābhyāṃ namaḥ ||(fol. 1v1–5)
End
dhenuṃ cintāmaṇiṃ kalpavṛkṣa[ṃ] śīghram avāpnuyāt ||
nityam aṣṭottaraśataṃ japet stotram anuttamaṃ ||
prāpnoti maṇḍalārdhena svarṇarśim anuttamaṃ ||
satataṃ vyāpinī caiva bhavaty eva na saṃśayaḥ ||
tasmāt tripurabhaktā(!) ca svarṇākarṣaṇabhairavaḥ ||
yatnena sarvadā pāṭhet(!) sarvakāmapradāyakaḥ ||
svarṇākarṣaṇamāhātmyaṃ sarvasampatpradāyakaḥ ||
kathitaṃ tava deveśa bhūyaḥ kiṃ śrotum icchasi || 24 || (fol. 4v2–7)
Colophon
iti śrīrudrayāmale śivaśaktisaṃvāde svarṇākarṣaṇabhairavastavarājasampūrṇam śubham || || (fol. 4v7–8)
Microfilm Details
Reel No. A 840/9
Date of Filming
Exposures 8
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 31-01-2012
Bibliography