A 840-9 Svarṇākarṣaṇastavarāja

Manuscript culture infobox

Filmed in: A 840/9
Title: Svarṇākarṣaṇastavarāja
Dimensions: 21.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:


Reel No. A 840/9

Inventory No. 73701

Title Svarṇākarṣaṇastavarāja

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.5 x 9.5 cm

Binding Hole(s)

Folios 4

Lines per Folio 8

Foliation figures in both margins on the verso, in the left hand margin under the abbreviation svarṇā and in the right hand margin under stava

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1160

Manuscript Features

On the front cover-leaf is written: || atha śrīsvarnākarṣaṇastavarājaḥ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atha svarṇa(!)karṣaṇabhairavakavacaoc(!)yate ||

oṁ asya śrīsvarṇākarṣaṇabhairavastotramaṃtrasya brahma ṛṣis triṣṭupchandaḥ śrīsvarṇākarṣaṇabhairavo harihara bhrahmātmako devatā hāṁ bījaṃ svāhā śaktir mama dāridryanāśanārthe svarṇākarṣaṇabhirava prītyarthe jape viniyogaḥ || mūlena karaśuddhiṃ kṛtvā || oṁ aṃguṣṭḥābhyāṃ namaḥ || oṁ aiṁ tarjanībhyāṃ namaḥ || oṁ klāṁ hrāṁ madhyamābhyāṃ namaḥ ||(fol. 1v1–5)


End

dhenuṃ cintāmaṇiṃ kalpavṛkṣa[ṃ] śīghram avāpnuyāt ||

nityam aṣṭottaraśataṃ japet stotram anuttamaṃ ||

prāpnoti maṇḍalārdhena svarṇarśim anuttamaṃ ||

satataṃ vyāpinī caiva bhavaty eva na saṃśayaḥ ||

tasmāt tripurabhaktā(!) ca svarṇākarṣaṇabhairavaḥ ||

yatnena sarvadā pāṭhet(!) sarvakāmapradāyakaḥ ||

svarṇākarṣaṇamāhātmyaṃ sarvasampatpradāyakaḥ ||

kathitaṃ tava deveśa bhūyaḥ kiṃ śrotum icchasi || 24 || (fol. 4v2–7)


Colophon

iti śrīrudrayāmale śivaśaktisaṃvāde svarṇākarṣaṇabhairavastavarājasampūrṇam śubham || || (fol. 4v7–8)

Microfilm Details

Reel No. A 840/9

Date of Filming

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 31-01-2012

Bibliography